Sunday, 4 September 2016

गणेश मंगल प्राथॅना

॥वंन्दे वाणी विनायकौ॥

��गणपति बाप्पा मोरिया��

गणपतिर्विघ्नराजो लम्बतुण्डो गजाननः।
द्वैमातुरश्च हेरम्ब एकदन्तो गणाधिपः॥

विनायकश्चारुकर्णः पशुपालो भवात्मजः।
द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत्‌॥

विश्वं तस्य भवेद्वश्यं न च विघ्नं भवेत्‌ क्वचित्

  ��मंगल मूतिॅ मोरया��
    Grah raj astrology
ज्योतिष-वास्तु-धामिॅकपुजा

No comments:

Post a Comment